Declension table of ?vaṃśagā

Deva

FeminineSingularDualPlural
Nominativevaṃśagā vaṃśage vaṃśagāḥ
Vocativevaṃśage vaṃśage vaṃśagāḥ
Accusativevaṃśagām vaṃśage vaṃśagāḥ
Instrumentalvaṃśagayā vaṃśagābhyām vaṃśagābhiḥ
Dativevaṃśagāyai vaṃśagābhyām vaṃśagābhyaḥ
Ablativevaṃśagāyāḥ vaṃśagābhyām vaṃśagābhyaḥ
Genitivevaṃśagāyāḥ vaṃśagayoḥ vaṃśagānām
Locativevaṃśagāyām vaṃśagayoḥ vaṃśagāsu

Adverb -vaṃśagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria