Declension table of ?vaṃśadhara

Deva

NeuterSingularDualPlural
Nominativevaṃśadharam vaṃśadhare vaṃśadharāṇi
Vocativevaṃśadhara vaṃśadhare vaṃśadharāṇi
Accusativevaṃśadharam vaṃśadhare vaṃśadharāṇi
Instrumentalvaṃśadhareṇa vaṃśadharābhyām vaṃśadharaiḥ
Dativevaṃśadharāya vaṃśadharābhyām vaṃśadharebhyaḥ
Ablativevaṃśadharāt vaṃśadharābhyām vaṃśadharebhyaḥ
Genitivevaṃśadharasya vaṃśadharayoḥ vaṃśadharāṇām
Locativevaṃśadhare vaṃśadharayoḥ vaṃśadhareṣu

Compound vaṃśadhara -

Adverb -vaṃśadharam -vaṃśadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria