Declension table of ?vaṃśadhānya

Deva

MasculineSingularDualPlural
Nominativevaṃśadhānyaḥ vaṃśadhānyau vaṃśadhānyāḥ
Vocativevaṃśadhānya vaṃśadhānyau vaṃśadhānyāḥ
Accusativevaṃśadhānyam vaṃśadhānyau vaṃśadhānyān
Instrumentalvaṃśadhānyena vaṃśadhānyābhyām vaṃśadhānyaiḥ vaṃśadhānyebhiḥ
Dativevaṃśadhānyāya vaṃśadhānyābhyām vaṃśadhānyebhyaḥ
Ablativevaṃśadhānyāt vaṃśadhānyābhyām vaṃśadhānyebhyaḥ
Genitivevaṃśadhānyasya vaṃśadhānyayoḥ vaṃśadhānyānām
Locativevaṃśadhānye vaṃśadhānyayoḥ vaṃśadhānyeṣu

Compound vaṃśadhānya -

Adverb -vaṃśadhānyam -vaṃśadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria