Declension table of vaṃśabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativevaṃśabrāhmaṇam vaṃśabrāhmaṇe vaṃśabrāhmaṇāni
Vocativevaṃśabrāhmaṇa vaṃśabrāhmaṇe vaṃśabrāhmaṇāni
Accusativevaṃśabrāhmaṇam vaṃśabrāhmaṇe vaṃśabrāhmaṇāni
Instrumentalvaṃśabrāhmaṇena vaṃśabrāhmaṇābhyām vaṃśabrāhmaṇaiḥ
Dativevaṃśabrāhmaṇāya vaṃśabrāhmaṇābhyām vaṃśabrāhmaṇebhyaḥ
Ablativevaṃśabrāhmaṇāt vaṃśabrāhmaṇābhyām vaṃśabrāhmaṇebhyaḥ
Genitivevaṃśabrāhmaṇasya vaṃśabrāhmaṇayoḥ vaṃśabrāhmaṇānām
Locativevaṃśabrāhmaṇe vaṃśabrāhmaṇayoḥ vaṃśabrāhmaṇeṣu

Compound vaṃśabrāhmaṇa -

Adverb -vaṃśabrāhmaṇam -vaṃśabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria