Declension table of ?vaṃśabhojyā

Deva

FeminineSingularDualPlural
Nominativevaṃśabhojyā vaṃśabhojye vaṃśabhojyāḥ
Vocativevaṃśabhojye vaṃśabhojye vaṃśabhojyāḥ
Accusativevaṃśabhojyām vaṃśabhojye vaṃśabhojyāḥ
Instrumentalvaṃśabhojyayā vaṃśabhojyābhyām vaṃśabhojyābhiḥ
Dativevaṃśabhojyāyai vaṃśabhojyābhyām vaṃśabhojyābhyaḥ
Ablativevaṃśabhojyāyāḥ vaṃśabhojyābhyām vaṃśabhojyābhyaḥ
Genitivevaṃśabhojyāyāḥ vaṃśabhojyayoḥ vaṃśabhojyānām
Locativevaṃśabhojyāyām vaṃśabhojyayoḥ vaṃśabhojyāsu

Adverb -vaṃśabhojyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria