Declension table of ?vaṃśabhojya

Deva

MasculineSingularDualPlural
Nominativevaṃśabhojyaḥ vaṃśabhojyau vaṃśabhojyāḥ
Vocativevaṃśabhojya vaṃśabhojyau vaṃśabhojyāḥ
Accusativevaṃśabhojyam vaṃśabhojyau vaṃśabhojyān
Instrumentalvaṃśabhojyena vaṃśabhojyābhyām vaṃśabhojyaiḥ vaṃśabhojyebhiḥ
Dativevaṃśabhojyāya vaṃśabhojyābhyām vaṃśabhojyebhyaḥ
Ablativevaṃśabhojyāt vaṃśabhojyābhyām vaṃśabhojyebhyaḥ
Genitivevaṃśabhojyasya vaṃśabhojyayoḥ vaṃśabhojyānām
Locativevaṃśabhojye vaṃśabhojyayoḥ vaṃśabhojyeṣu

Compound vaṃśabhojya -

Adverb -vaṃśabhojyam -vaṃśabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria