Declension table of ?vaṃśabhava

Deva

NeuterSingularDualPlural
Nominativevaṃśabhavam vaṃśabhave vaṃśabhavāni
Vocativevaṃśabhava vaṃśabhave vaṃśabhavāni
Accusativevaṃśabhavam vaṃśabhave vaṃśabhavāni
Instrumentalvaṃśabhavena vaṃśabhavābhyām vaṃśabhavaiḥ
Dativevaṃśabhavāya vaṃśabhavābhyām vaṃśabhavebhyaḥ
Ablativevaṃśabhavāt vaṃśabhavābhyām vaṃśabhavebhyaḥ
Genitivevaṃśabhavasya vaṃśabhavayoḥ vaṃśabhavānām
Locativevaṃśabhave vaṃśabhavayoḥ vaṃśabhaveṣu

Compound vaṃśabhava -

Adverb -vaṃśabhavam -vaṃśabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria