Declension table of ?vaṃśabhāra

Deva

MasculineSingularDualPlural
Nominativevaṃśabhāraḥ vaṃśabhārau vaṃśabhārāḥ
Vocativevaṃśabhāra vaṃśabhārau vaṃśabhārāḥ
Accusativevaṃśabhāram vaṃśabhārau vaṃśabhārān
Instrumentalvaṃśabhāreṇa vaṃśabhārābhyām vaṃśabhāraiḥ vaṃśabhārebhiḥ
Dativevaṃśabhārāya vaṃśabhārābhyām vaṃśabhārebhyaḥ
Ablativevaṃśabhārāt vaṃśabhārābhyām vaṃśabhārebhyaḥ
Genitivevaṃśabhārasya vaṃśabhārayoḥ vaṃśabhārāṇām
Locativevaṃśabhāre vaṃśabhārayoḥ vaṃśabhāreṣu

Compound vaṃśabhāra -

Adverb -vaṃśabhāram -vaṃśabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria