Declension table of ?vaṃśabhṛt

Deva

MasculineSingularDualPlural
Nominativevaṃśabhṛt vaṃśabhṛtau vaṃśabhṛtaḥ
Vocativevaṃśabhṛt vaṃśabhṛtau vaṃśabhṛtaḥ
Accusativevaṃśabhṛtam vaṃśabhṛtau vaṃśabhṛtaḥ
Instrumentalvaṃśabhṛtā vaṃśabhṛdbhyām vaṃśabhṛdbhiḥ
Dativevaṃśabhṛte vaṃśabhṛdbhyām vaṃśabhṛdbhyaḥ
Ablativevaṃśabhṛtaḥ vaṃśabhṛdbhyām vaṃśabhṛdbhyaḥ
Genitivevaṃśabhṛtaḥ vaṃśabhṛtoḥ vaṃśabhṛtām
Locativevaṃśabhṛti vaṃśabhṛtoḥ vaṃśabhṛtsu

Compound vaṃśabhṛt -

Adverb -vaṃśabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria