Declension table of ?vaṃśabāhyā

Deva

FeminineSingularDualPlural
Nominativevaṃśabāhyā vaṃśabāhye vaṃśabāhyāḥ
Vocativevaṃśabāhye vaṃśabāhye vaṃśabāhyāḥ
Accusativevaṃśabāhyām vaṃśabāhye vaṃśabāhyāḥ
Instrumentalvaṃśabāhyayā vaṃśabāhyābhyām vaṃśabāhyābhiḥ
Dativevaṃśabāhyāyai vaṃśabāhyābhyām vaṃśabāhyābhyaḥ
Ablativevaṃśabāhyāyāḥ vaṃśabāhyābhyām vaṃśabāhyābhyaḥ
Genitivevaṃśabāhyāyāḥ vaṃśabāhyayoḥ vaṃśabāhyānām
Locativevaṃśabāhyāyām vaṃśabāhyayoḥ vaṃśabāhyāsu

Adverb -vaṃśabāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria