Declension table of ?vaṃśabāhya

Deva

MasculineSingularDualPlural
Nominativevaṃśabāhyaḥ vaṃśabāhyau vaṃśabāhyāḥ
Vocativevaṃśabāhya vaṃśabāhyau vaṃśabāhyāḥ
Accusativevaṃśabāhyam vaṃśabāhyau vaṃśabāhyān
Instrumentalvaṃśabāhyena vaṃśabāhyābhyām vaṃśabāhyaiḥ vaṃśabāhyebhiḥ
Dativevaṃśabāhyāya vaṃśabāhyābhyām vaṃśabāhyebhyaḥ
Ablativevaṃśabāhyāt vaṃśabāhyābhyām vaṃśabāhyebhyaḥ
Genitivevaṃśabāhyasya vaṃśabāhyayoḥ vaṃśabāhyānām
Locativevaṃśabāhye vaṃśabāhyayoḥ vaṃśabāhyeṣu

Compound vaṃśabāhya -

Adverb -vaṃśabāhyam -vaṃśabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria