Declension table of ?vaṃśabāhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṃśabāhyaḥ | vaṃśabāhyau | vaṃśabāhyāḥ |
Vocative | vaṃśabāhya | vaṃśabāhyau | vaṃśabāhyāḥ |
Accusative | vaṃśabāhyam | vaṃśabāhyau | vaṃśabāhyān |
Instrumental | vaṃśabāhyena | vaṃśabāhyābhyām | vaṃśabāhyaiḥ vaṃśabāhyebhiḥ |
Dative | vaṃśabāhyāya | vaṃśabāhyābhyām | vaṃśabāhyebhyaḥ |
Ablative | vaṃśabāhyāt | vaṃśabāhyābhyām | vaṃśabāhyebhyaḥ |
Genitive | vaṃśabāhyasya | vaṃśabāhyayoḥ | vaṃśabāhyānām |
Locative | vaṃśabāhye | vaṃśabāhyayoḥ | vaṃśabāhyeṣu |