Declension table of ?vaṃśāvatī

Deva

FeminineSingularDualPlural
Nominativevaṃśāvatī vaṃśāvatyau vaṃśāvatyaḥ
Vocativevaṃśāvati vaṃśāvatyau vaṃśāvatyaḥ
Accusativevaṃśāvatīm vaṃśāvatyau vaṃśāvatīḥ
Instrumentalvaṃśāvatyā vaṃśāvatībhyām vaṃśāvatībhiḥ
Dativevaṃśāvatyai vaṃśāvatībhyām vaṃśāvatībhyaḥ
Ablativevaṃśāvatyāḥ vaṃśāvatībhyām vaṃśāvatībhyaḥ
Genitivevaṃśāvatyāḥ vaṃśāvatyoḥ vaṃśāvatīnām
Locativevaṃśāvatyām vaṃśāvatyoḥ vaṃśāvatīṣu

Compound vaṃśāvati - vaṃśāvatī -

Adverb -vaṃśāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria