Declension table of vaṃśāvalī

Deva

FeminineSingularDualPlural
Nominativevaṃśāvalī vaṃśāvalyau vaṃśāvalyaḥ
Vocativevaṃśāvali vaṃśāvalyau vaṃśāvalyaḥ
Accusativevaṃśāvalīm vaṃśāvalyau vaṃśāvalīḥ
Instrumentalvaṃśāvalyā vaṃśāvalībhyām vaṃśāvalībhiḥ
Dativevaṃśāvalyai vaṃśāvalībhyām vaṃśāvalībhyaḥ
Ablativevaṃśāvalyāḥ vaṃśāvalībhyām vaṃśāvalībhyaḥ
Genitivevaṃśāvalyāḥ vaṃśāvalyoḥ vaṃśāvalīnām
Locativevaṃśāvalyām vaṃśāvalyoḥ vaṃśāvalīṣu

Compound vaṃśāvali - vaṃśāvalī -

Adverb -vaṃśāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria