Declension table of ?vaṃśānukrama

Deva

MasculineSingularDualPlural
Nominativevaṃśānukramaḥ vaṃśānukramau vaṃśānukramāḥ
Vocativevaṃśānukrama vaṃśānukramau vaṃśānukramāḥ
Accusativevaṃśānukramam vaṃśānukramau vaṃśānukramān
Instrumentalvaṃśānukrameṇa vaṃśānukramābhyām vaṃśānukramaiḥ vaṃśānukramebhiḥ
Dativevaṃśānukramāya vaṃśānukramābhyām vaṃśānukramebhyaḥ
Ablativevaṃśānukramāt vaṃśānukramābhyām vaṃśānukramebhyaḥ
Genitivevaṃśānukramasya vaṃśānukramayoḥ vaṃśānukramāṇām
Locativevaṃśānukrame vaṃśānukramayoḥ vaṃśānukrameṣu

Compound vaṃśānukrama -

Adverb -vaṃśānukramam -vaṃśānukramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria