Declension table of ?vaṃśānugā

Deva

FeminineSingularDualPlural
Nominativevaṃśānugā vaṃśānuge vaṃśānugāḥ
Vocativevaṃśānuge vaṃśānuge vaṃśānugāḥ
Accusativevaṃśānugām vaṃśānuge vaṃśānugāḥ
Instrumentalvaṃśānugayā vaṃśānugābhyām vaṃśānugābhiḥ
Dativevaṃśānugāyai vaṃśānugābhyām vaṃśānugābhyaḥ
Ablativevaṃśānugāyāḥ vaṃśānugābhyām vaṃśānugābhyaḥ
Genitivevaṃśānugāyāḥ vaṃśānugayoḥ vaṃśānugānām
Locativevaṃśānugāyām vaṃśānugayoḥ vaṃśānugāsu

Adverb -vaṃśānugam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria