Declension table of ?vaṃśānuga

Deva

MasculineSingularDualPlural
Nominativevaṃśānugaḥ vaṃśānugau vaṃśānugāḥ
Vocativevaṃśānuga vaṃśānugau vaṃśānugāḥ
Accusativevaṃśānugam vaṃśānugau vaṃśānugān
Instrumentalvaṃśānugena vaṃśānugābhyām vaṃśānugaiḥ vaṃśānugebhiḥ
Dativevaṃśānugāya vaṃśānugābhyām vaṃśānugebhyaḥ
Ablativevaṃśānugāt vaṃśānugābhyām vaṃśānugebhyaḥ
Genitivevaṃśānugasya vaṃśānugayoḥ vaṃśānugānām
Locativevaṃśānuge vaṃśānugayoḥ vaṃśānugeṣu

Compound vaṃśānuga -

Adverb -vaṃśānugam -vaṃśānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria