Declension table of vaṃśānucarita

Deva

NeuterSingularDualPlural
Nominativevaṃśānucaritam vaṃśānucarite vaṃśānucaritāni
Vocativevaṃśānucarita vaṃśānucarite vaṃśānucaritāni
Accusativevaṃśānucaritam vaṃśānucarite vaṃśānucaritāni
Instrumentalvaṃśānucaritena vaṃśānucaritābhyām vaṃśānucaritaiḥ
Dativevaṃśānucaritāya vaṃśānucaritābhyām vaṃśānucaritebhyaḥ
Ablativevaṃśānucaritāt vaṃśānucaritābhyām vaṃśānucaritebhyaḥ
Genitivevaṃśānucaritasya vaṃśānucaritayoḥ vaṃśānucaritānām
Locativevaṃśānucarite vaṃśānucaritayoḥ vaṃśānucariteṣu

Compound vaṃśānucarita -

Adverb -vaṃśānucaritam -vaṃśānucaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria