Declension table of ?vaṃśāntara

Deva

MasculineSingularDualPlural
Nominativevaṃśāntaraḥ vaṃśāntarau vaṃśāntarāḥ
Vocativevaṃśāntara vaṃśāntarau vaṃśāntarāḥ
Accusativevaṃśāntaram vaṃśāntarau vaṃśāntarān
Instrumentalvaṃśāntareṇa vaṃśāntarābhyām vaṃśāntaraiḥ vaṃśāntarebhiḥ
Dativevaṃśāntarāya vaṃśāntarābhyām vaṃśāntarebhyaḥ
Ablativevaṃśāntarāt vaṃśāntarābhyām vaṃśāntarebhyaḥ
Genitivevaṃśāntarasya vaṃśāntarayoḥ vaṃśāntarāṇām
Locativevaṃśāntare vaṃśāntarayoḥ vaṃśāntareṣu

Compound vaṃśāntara -

Adverb -vaṃśāntaram -vaṃśāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria