Declension table of ?vaṃśāgatā

Deva

FeminineSingularDualPlural
Nominativevaṃśāgatā vaṃśāgate vaṃśāgatāḥ
Vocativevaṃśāgate vaṃśāgate vaṃśāgatāḥ
Accusativevaṃśāgatām vaṃśāgate vaṃśāgatāḥ
Instrumentalvaṃśāgatayā vaṃśāgatābhyām vaṃśāgatābhiḥ
Dativevaṃśāgatāyai vaṃśāgatābhyām vaṃśāgatābhyaḥ
Ablativevaṃśāgatāyāḥ vaṃśāgatābhyām vaṃśāgatābhyaḥ
Genitivevaṃśāgatāyāḥ vaṃśāgatayoḥ vaṃśāgatānām
Locativevaṃśāgatāyām vaṃśāgatayoḥ vaṃśāgatāsu

Adverb -vaṃśāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria