Declension table of ?vaṃśāgata

Deva

NeuterSingularDualPlural
Nominativevaṃśāgatam vaṃśāgate vaṃśāgatāni
Vocativevaṃśāgata vaṃśāgate vaṃśāgatāni
Accusativevaṃśāgatam vaṃśāgate vaṃśāgatāni
Instrumentalvaṃśāgatena vaṃśāgatābhyām vaṃśāgataiḥ
Dativevaṃśāgatāya vaṃśāgatābhyām vaṃśāgatebhyaḥ
Ablativevaṃśāgatāt vaṃśāgatābhyām vaṃśāgatebhyaḥ
Genitivevaṃśāgatasya vaṃśāgatayoḥ vaṃśāgatānām
Locativevaṃśāgate vaṃśāgatayoḥ vaṃśāgateṣu

Compound vaṃśāgata -

Adverb -vaṃśāgatam -vaṃśāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria