Declension table of ?vaṃśa_ṛṣi

Deva

MasculineSingularDualPlural
Nominativevaṃśa_ṛṣiḥ vaṃśa_ṛṣī vaṃśa_ṛṣayaḥ
Vocativevaṃśa_ṛṣe vaṃśa_ṛṣī vaṃśa_ṛṣayaḥ
Accusativevaṃśa_ṛṣim vaṃśa_ṛṣī vaṃśa_ṛṣīn
Instrumentalvaṃśa_ṛṣiṇā vaṃśa_ṛṣibhyām vaṃśa_ṛṣibhiḥ
Dativevaṃśa_ṛṣaye vaṃśa_ṛṣibhyām vaṃśa_ṛṣibhyaḥ
Ablativevaṃśa_ṛṣeḥ vaṃśa_ṛṣibhyām vaṃśa_ṛṣibhyaḥ
Genitivevaṃśa_ṛṣeḥ vaṃśa_ṛṣyoḥ vaṃśa_ṛṣīṇām
Locativevaṃśa_ṛṣau vaṃśa_ṛṣyoḥ vaṃśa_ṛṣiṣu

Compound vaṃśa_ṛṣi -

Adverb -vaṃśa_ṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria