Declension table of vaṃśa

Deva

MasculineSingularDualPlural
Nominativevaṃśaḥ vaṃśau vaṃśāḥ
Vocativevaṃśa vaṃśau vaṃśāḥ
Accusativevaṃśam vaṃśau vaṃśān
Instrumentalvaṃśena vaṃśābhyām vaṃśaiḥ vaṃśebhiḥ
Dativevaṃśāya vaṃśābhyām vaṃśebhyaḥ
Ablativevaṃśāt vaṃśābhyām vaṃśebhyaḥ
Genitivevaṃśasya vaṃśayoḥ vaṃśānām
Locativevaṃśe vaṃśayoḥ vaṃśeṣu

Compound vaṃśa -

Adverb -vaṃśam -vaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria