Declension table of ?vaḍeru

Deva

MasculineSingularDualPlural
Nominativevaḍeruḥ vaḍerū vaḍeravaḥ
Vocativevaḍero vaḍerū vaḍeravaḥ
Accusativevaḍerum vaḍerū vaḍerūn
Instrumentalvaḍeruṇā vaḍerubhyām vaḍerubhiḥ
Dativevaḍerave vaḍerubhyām vaḍerubhyaḥ
Ablativevaḍeroḥ vaḍerubhyām vaḍerubhyaḥ
Genitivevaḍeroḥ vaḍervoḥ vaḍerūṇām
Locativevaḍerau vaḍervoḥ vaḍeruṣu

Compound vaḍeru -

Adverb -vaḍeru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria