Declension table of ?vaḍahaṃsikā

Deva

FeminineSingularDualPlural
Nominativevaḍahaṃsikā vaḍahaṃsike vaḍahaṃsikāḥ
Vocativevaḍahaṃsike vaḍahaṃsike vaḍahaṃsikāḥ
Accusativevaḍahaṃsikām vaḍahaṃsike vaḍahaṃsikāḥ
Instrumentalvaḍahaṃsikayā vaḍahaṃsikābhyām vaḍahaṃsikābhiḥ
Dativevaḍahaṃsikāyai vaḍahaṃsikābhyām vaḍahaṃsikābhyaḥ
Ablativevaḍahaṃsikāyāḥ vaḍahaṃsikābhyām vaḍahaṃsikābhyaḥ
Genitivevaḍahaṃsikāyāḥ vaḍahaṃsikayoḥ vaḍahaṃsikānām
Locativevaḍahaṃsikāyām vaḍahaṃsikayoḥ vaḍahaṃsikāsu

Adverb -vaḍahaṃsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria