Declension table of ?vaḍabinī

Deva

FeminineSingularDualPlural
Nominativevaḍabinī vaḍabinyau vaḍabinyaḥ
Vocativevaḍabini vaḍabinyau vaḍabinyaḥ
Accusativevaḍabinīm vaḍabinyau vaḍabinīḥ
Instrumentalvaḍabinyā vaḍabinībhyām vaḍabinībhiḥ
Dativevaḍabinyai vaḍabinībhyām vaḍabinībhyaḥ
Ablativevaḍabinyāḥ vaḍabinībhyām vaḍabinībhyaḥ
Genitivevaḍabinyāḥ vaḍabinyoḥ vaḍabinīnām
Locativevaḍabinyām vaḍabinyoḥ vaḍabinīṣu

Compound vaḍabini - vaḍabinī -

Adverb -vaḍabini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria