Declension table of ?vaḍabin

Deva

MasculineSingularDualPlural
Nominativevaḍabī vaḍabinau vaḍabinaḥ
Vocativevaḍabin vaḍabinau vaḍabinaḥ
Accusativevaḍabinam vaḍabinau vaḍabinaḥ
Instrumentalvaḍabinā vaḍabibhyām vaḍabibhiḥ
Dativevaḍabine vaḍabibhyām vaḍabibhyaḥ
Ablativevaḍabinaḥ vaḍabibhyām vaḍabibhyaḥ
Genitivevaḍabinaḥ vaḍabinoḥ vaḍabinām
Locativevaḍabini vaḍabinoḥ vaḍabiṣu

Compound vaḍabi -

Adverb -vaḍabi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria