Declension table of ?vaḍabāvaktrahutabhuj

Deva

MasculineSingularDualPlural
Nominativevaḍabāvaktrahutabhuk vaḍabāvaktrahutabhujau vaḍabāvaktrahutabhujaḥ
Vocativevaḍabāvaktrahutabhuk vaḍabāvaktrahutabhujau vaḍabāvaktrahutabhujaḥ
Accusativevaḍabāvaktrahutabhujam vaḍabāvaktrahutabhujau vaḍabāvaktrahutabhujaḥ
Instrumentalvaḍabāvaktrahutabhujā vaḍabāvaktrahutabhugbhyām vaḍabāvaktrahutabhugbhiḥ
Dativevaḍabāvaktrahutabhuje vaḍabāvaktrahutabhugbhyām vaḍabāvaktrahutabhugbhyaḥ
Ablativevaḍabāvaktrahutabhujaḥ vaḍabāvaktrahutabhugbhyām vaḍabāvaktrahutabhugbhyaḥ
Genitivevaḍabāvaktrahutabhujaḥ vaḍabāvaktrahutabhujoḥ vaḍabāvaktrahutabhujām
Locativevaḍabāvaktrahutabhuji vaḍabāvaktrahutabhujoḥ vaḍabāvaktrahutabhukṣu

Compound vaḍabāvaktrahutabhuk -

Adverb -vaḍabāvaktrahutabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria