Declension table of ?vaḍabāsuta

Deva

MasculineSingularDualPlural
Nominativevaḍabāsutaḥ vaḍabāsutau vaḍabāsutāḥ
Vocativevaḍabāsuta vaḍabāsutau vaḍabāsutāḥ
Accusativevaḍabāsutam vaḍabāsutau vaḍabāsutān
Instrumentalvaḍabāsutena vaḍabāsutābhyām vaḍabāsutaiḥ vaḍabāsutebhiḥ
Dativevaḍabāsutāya vaḍabāsutābhyām vaḍabāsutebhyaḥ
Ablativevaḍabāsutāt vaḍabāsutābhyām vaḍabāsutebhyaḥ
Genitivevaḍabāsutasya vaḍabāsutayoḥ vaḍabāsutānām
Locativevaḍabāsute vaḍabāsutayoḥ vaḍabāsuteṣu

Compound vaḍabāsuta -

Adverb -vaḍabāsutam -vaḍabāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria