Declension table of ?vaḍabāhṛtā

Deva

FeminineSingularDualPlural
Nominativevaḍabāhṛtā vaḍabāhṛte vaḍabāhṛtāḥ
Vocativevaḍabāhṛte vaḍabāhṛte vaḍabāhṛtāḥ
Accusativevaḍabāhṛtām vaḍabāhṛte vaḍabāhṛtāḥ
Instrumentalvaḍabāhṛtayā vaḍabāhṛtābhyām vaḍabāhṛtābhiḥ
Dativevaḍabāhṛtāyai vaḍabāhṛtābhyām vaḍabāhṛtābhyaḥ
Ablativevaḍabāhṛtāyāḥ vaḍabāhṛtābhyām vaḍabāhṛtābhyaḥ
Genitivevaḍabāhṛtāyāḥ vaḍabāhṛtayoḥ vaḍabāhṛtānām
Locativevaḍabāhṛtāyām vaḍabāhṛtayoḥ vaḍabāhṛtāsu

Adverb -vaḍabāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria