Declension table of ?vaḍabāhṛta

Deva

NeuterSingularDualPlural
Nominativevaḍabāhṛtam vaḍabāhṛte vaḍabāhṛtāni
Vocativevaḍabāhṛta vaḍabāhṛte vaḍabāhṛtāni
Accusativevaḍabāhṛtam vaḍabāhṛte vaḍabāhṛtāni
Instrumentalvaḍabāhṛtena vaḍabāhṛtābhyām vaḍabāhṛtaiḥ
Dativevaḍabāhṛtāya vaḍabāhṛtābhyām vaḍabāhṛtebhyaḥ
Ablativevaḍabāhṛtāt vaḍabāhṛtābhyām vaḍabāhṛtebhyaḥ
Genitivevaḍabāhṛtasya vaḍabāhṛtayoḥ vaḍabāhṛtānām
Locativevaḍabāhṛte vaḍabāhṛtayoḥ vaḍabāhṛteṣu

Compound vaḍabāhṛta -

Adverb -vaḍabāhṛtam -vaḍabāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria