Declension table of ?vaḍabābhartṛ

Deva

MasculineSingularDualPlural
Nominativevaḍabābhartā vaḍabābhartārau vaḍabābhartāraḥ
Vocativevaḍabābhartaḥ vaḍabābhartārau vaḍabābhartāraḥ
Accusativevaḍabābhartāram vaḍabābhartārau vaḍabābhartṝn
Instrumentalvaḍabābhartrā vaḍabābhartṛbhyām vaḍabābhartṛbhiḥ
Dativevaḍabābhartre vaḍabābhartṛbhyām vaḍabābhartṛbhyaḥ
Ablativevaḍabābhartuḥ vaḍabābhartṛbhyām vaḍabābhartṛbhyaḥ
Genitivevaḍabābhartuḥ vaḍabābhartroḥ vaḍabābhartṝṇām
Locativevaḍabābhartari vaḍabābhartroḥ vaḍabābhartṛṣu

Compound vaḍabābhartṛ -

Adverb -vaḍabābhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria