Declension table of vaḍabā

Deva

FeminineSingularDualPlural
Nominativevaḍabā vaḍabe vaḍabāḥ
Vocativevaḍabe vaḍabe vaḍabāḥ
Accusativevaḍabām vaḍabe vaḍabāḥ
Instrumentalvaḍabayā vaḍabābhyām vaḍabābhiḥ
Dativevaḍabāyai vaḍabābhyām vaḍabābhyaḥ
Ablativevaḍabāyāḥ vaḍabābhyām vaḍabābhyaḥ
Genitivevaḍabāyāḥ vaḍabayoḥ vaḍabānām
Locativevaḍabāyām vaḍabayoḥ vaḍabāsu

Adverb -vaḍabam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria