Declension table of ?vṛścikarṇī

Deva

FeminineSingularDualPlural
Nominativevṛścikarṇī vṛścikarṇyau vṛścikarṇyaḥ
Vocativevṛścikarṇi vṛścikarṇyau vṛścikarṇyaḥ
Accusativevṛścikarṇīm vṛścikarṇyau vṛścikarṇīḥ
Instrumentalvṛścikarṇyā vṛścikarṇībhyām vṛścikarṇībhiḥ
Dativevṛścikarṇyai vṛścikarṇībhyām vṛścikarṇībhyaḥ
Ablativevṛścikarṇyāḥ vṛścikarṇībhyām vṛścikarṇībhyaḥ
Genitivevṛścikarṇyāḥ vṛścikarṇyoḥ vṛścikarṇīnām
Locativevṛścikarṇyām vṛścikarṇyoḥ vṛścikarṇīṣu

Compound vṛścikarṇi - vṛścikarṇī -

Adverb -vṛścikarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria