Declension table of ?vṛścikālī

Deva

FeminineSingularDualPlural
Nominativevṛścikālī vṛścikālyau vṛścikālyaḥ
Vocativevṛścikāli vṛścikālyau vṛścikālyaḥ
Accusativevṛścikālīm vṛścikālyau vṛścikālīḥ
Instrumentalvṛścikālyā vṛścikālībhyām vṛścikālībhiḥ
Dativevṛścikālyai vṛścikālībhyām vṛścikālībhyaḥ
Ablativevṛścikālyāḥ vṛścikālībhyām vṛścikālībhyaḥ
Genitivevṛścikālyāḥ vṛścikālyoḥ vṛścikālīnām
Locativevṛścikālyām vṛścikālyoḥ vṛścikālīṣu

Compound vṛścikāli - vṛścikālī -

Adverb -vṛścikāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria