Declension table of ?vṛścīva

Deva

MasculineSingularDualPlural
Nominativevṛścīvaḥ vṛścīvau vṛścīvāḥ
Vocativevṛścīva vṛścīvau vṛścīvāḥ
Accusativevṛścīvam vṛścīvau vṛścīvān
Instrumentalvṛścīvena vṛścīvābhyām vṛścīvaiḥ vṛścīvebhiḥ
Dativevṛścīvāya vṛścīvābhyām vṛścīvebhyaḥ
Ablativevṛścīvāt vṛścīvābhyām vṛścīvebhyaḥ
Genitivevṛścīvasya vṛścīvayoḥ vṛścīvānām
Locativevṛścīve vṛścīvayoḥ vṛścīveṣu

Compound vṛścīva -

Adverb -vṛścīvam -vṛścīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria