Declension table of ?vṛścīra

Deva

MasculineSingularDualPlural
Nominativevṛścīraḥ vṛścīrau vṛścīrāḥ
Vocativevṛścīra vṛścīrau vṛścīrāḥ
Accusativevṛścīram vṛścīrau vṛścīrān
Instrumentalvṛścīreṇa vṛścīrābhyām vṛścīraiḥ vṛścīrebhiḥ
Dativevṛścīrāya vṛścīrābhyām vṛścīrebhyaḥ
Ablativevṛścīrāt vṛścīrābhyām vṛścīrebhyaḥ
Genitivevṛścīrasya vṛścīrayoḥ vṛścīrāṇām
Locativevṛścīre vṛścīrayoḥ vṛścīreṣu

Compound vṛścīra -

Adverb -vṛścīram -vṛścīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria