Declension table of ?vṛścīka

Deva

MasculineSingularDualPlural
Nominativevṛścīkaḥ vṛścīkau vṛścīkāḥ
Vocativevṛścīka vṛścīkau vṛścīkāḥ
Accusativevṛścīkam vṛścīkau vṛścīkān
Instrumentalvṛścīkena vṛścīkābhyām vṛścīkaiḥ vṛścīkebhiḥ
Dativevṛścīkāya vṛścīkābhyām vṛścīkebhyaḥ
Ablativevṛścīkāt vṛścīkābhyām vṛścīkebhyaḥ
Genitivevṛścīkasya vṛścīkayoḥ vṛścīkānām
Locativevṛścīke vṛścīkayoḥ vṛścīkeṣu

Compound vṛścīka -

Adverb -vṛścīkam -vṛścīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria