Declension table of ?vṛścadvanā

Deva

FeminineSingularDualPlural
Nominativevṛścadvanā vṛścadvane vṛścadvanāḥ
Vocativevṛścadvane vṛścadvane vṛścadvanāḥ
Accusativevṛścadvanām vṛścadvane vṛścadvanāḥ
Instrumentalvṛścadvanayā vṛścadvanābhyām vṛścadvanābhiḥ
Dativevṛścadvanāyai vṛścadvanābhyām vṛścadvanābhyaḥ
Ablativevṛścadvanāyāḥ vṛścadvanābhyām vṛścadvanābhyaḥ
Genitivevṛścadvanāyāḥ vṛścadvanayoḥ vṛścadvanānām
Locativevṛścadvanāyām vṛścadvanayoḥ vṛścadvanāsu

Adverb -vṛścadvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria