Declension table of ?vṛśa

Deva

MasculineSingularDualPlural
Nominativevṛśaḥ vṛśau vṛśāḥ
Vocativevṛśa vṛśau vṛśāḥ
Accusativevṛśam vṛśau vṛśān
Instrumentalvṛśena vṛśābhyām vṛśaiḥ vṛśebhiḥ
Dativevṛśāya vṛśābhyām vṛśebhyaḥ
Ablativevṛśāt vṛśābhyām vṛśebhyaḥ
Genitivevṛśasya vṛśayoḥ vṛśānām
Locativevṛśe vṛśayoḥ vṛśeṣu

Compound vṛśa -

Adverb -vṛśam -vṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria