Declension table of ?vṛtya

Deva

NeuterSingularDualPlural
Nominativevṛtyam vṛtye vṛtyāni
Vocativevṛtya vṛtye vṛtyāni
Accusativevṛtyam vṛtye vṛtyāni
Instrumentalvṛtyena vṛtyābhyām vṛtyaiḥ
Dativevṛtyāya vṛtyābhyām vṛtyebhyaḥ
Ablativevṛtyāt vṛtyābhyām vṛtyebhyaḥ
Genitivevṛtyasya vṛtyayoḥ vṛtyānām
Locativevṛtye vṛtyayoḥ vṛtyeṣu

Compound vṛtya -

Adverb -vṛtyam -vṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria