Declension table of ?vṛttyuparodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛttyuparodhaḥ | vṛttyuparodhau | vṛttyuparodhāḥ |
Vocative | vṛttyuparodha | vṛttyuparodhau | vṛttyuparodhāḥ |
Accusative | vṛttyuparodham | vṛttyuparodhau | vṛttyuparodhān |
Instrumental | vṛttyuparodhena | vṛttyuparodhābhyām | vṛttyuparodhaiḥ vṛttyuparodhebhiḥ |
Dative | vṛttyuparodhāya | vṛttyuparodhābhyām | vṛttyuparodhebhyaḥ |
Ablative | vṛttyuparodhāt | vṛttyuparodhābhyām | vṛttyuparodhebhyaḥ |
Genitive | vṛttyuparodhasya | vṛttyuparodhayoḥ | vṛttyuparodhānām |
Locative | vṛttyuparodhe | vṛttyuparodhayoḥ | vṛttyuparodheṣu |