Declension table of ?vṛttyarthabodhaka

Deva

MasculineSingularDualPlural
Nominativevṛttyarthabodhakaḥ vṛttyarthabodhakau vṛttyarthabodhakāḥ
Vocativevṛttyarthabodhaka vṛttyarthabodhakau vṛttyarthabodhakāḥ
Accusativevṛttyarthabodhakam vṛttyarthabodhakau vṛttyarthabodhakān
Instrumentalvṛttyarthabodhakena vṛttyarthabodhakābhyām vṛttyarthabodhakaiḥ vṛttyarthabodhakebhiḥ
Dativevṛttyarthabodhakāya vṛttyarthabodhakābhyām vṛttyarthabodhakebhyaḥ
Ablativevṛttyarthabodhakāt vṛttyarthabodhakābhyām vṛttyarthabodhakebhyaḥ
Genitivevṛttyarthabodhakasya vṛttyarthabodhakayoḥ vṛttyarthabodhakānām
Locativevṛttyarthabodhake vṛttyarthabodhakayoḥ vṛttyarthabodhakeṣu

Compound vṛttyarthabodhaka -

Adverb -vṛttyarthabodhakam -vṛttyarthabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria