Declension table of vṛttyanuprāsa

Deva

MasculineSingularDualPlural
Nominativevṛttyanuprāsaḥ vṛttyanuprāsau vṛttyanuprāsāḥ
Vocativevṛttyanuprāsa vṛttyanuprāsau vṛttyanuprāsāḥ
Accusativevṛttyanuprāsam vṛttyanuprāsau vṛttyanuprāsān
Instrumentalvṛttyanuprāsena vṛttyanuprāsābhyām vṛttyanuprāsaiḥ vṛttyanuprāsebhiḥ
Dativevṛttyanuprāsāya vṛttyanuprāsābhyām vṛttyanuprāsebhyaḥ
Ablativevṛttyanuprāsāt vṛttyanuprāsābhyām vṛttyanuprāsebhyaḥ
Genitivevṛttyanuprāsasya vṛttyanuprāsayoḥ vṛttyanuprāsānām
Locativevṛttyanuprāse vṛttyanuprāsayoḥ vṛttyanuprāseṣu

Compound vṛttyanuprāsa -

Adverb -vṛttyanuprāsam -vṛttyanuprāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria