Declension table of ?vṛttotsava

Deva

NeuterSingularDualPlural
Nominativevṛttotsavam vṛttotsave vṛttotsavāni
Vocativevṛttotsava vṛttotsave vṛttotsavāni
Accusativevṛttotsavam vṛttotsave vṛttotsavāni
Instrumentalvṛttotsavena vṛttotsavābhyām vṛttotsavaiḥ
Dativevṛttotsavāya vṛttotsavābhyām vṛttotsavebhyaḥ
Ablativevṛttotsavāt vṛttotsavābhyām vṛttotsavebhyaḥ
Genitivevṛttotsavasya vṛttotsavayoḥ vṛttotsavānām
Locativevṛttotsave vṛttotsavayoḥ vṛttotsaveṣu

Compound vṛttotsava -

Adverb -vṛttotsavam -vṛttotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria