Declension table of ?vṛttotsava

Deva

MasculineSingularDualPlural
Nominativevṛttotsavaḥ vṛttotsavau vṛttotsavāḥ
Vocativevṛttotsava vṛttotsavau vṛttotsavāḥ
Accusativevṛttotsavam vṛttotsavau vṛttotsavān
Instrumentalvṛttotsavena vṛttotsavābhyām vṛttotsavaiḥ vṛttotsavebhiḥ
Dativevṛttotsavāya vṛttotsavābhyām vṛttotsavebhyaḥ
Ablativevṛttotsavāt vṛttotsavābhyām vṛttotsavebhyaḥ
Genitivevṛttotsavasya vṛttotsavayoḥ vṛttotsavānām
Locativevṛttotsave vṛttotsavayoḥ vṛttotsaveṣu

Compound vṛttotsava -

Adverb -vṛttotsavam -vṛttotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria