Declension table of ?vṛttipradīpa

Deva

MasculineSingularDualPlural
Nominativevṛttipradīpaḥ vṛttipradīpau vṛttipradīpāḥ
Vocativevṛttipradīpa vṛttipradīpau vṛttipradīpāḥ
Accusativevṛttipradīpam vṛttipradīpau vṛttipradīpān
Instrumentalvṛttipradīpena vṛttipradīpābhyām vṛttipradīpaiḥ vṛttipradīpebhiḥ
Dativevṛttipradīpāya vṛttipradīpābhyām vṛttipradīpebhyaḥ
Ablativevṛttipradīpāt vṛttipradīpābhyām vṛttipradīpebhyaḥ
Genitivevṛttipradīpasya vṛttipradīpayoḥ vṛttipradīpānām
Locativevṛttipradīpe vṛttipradīpayoḥ vṛttipradīpeṣu

Compound vṛttipradīpa -

Adverb -vṛttipradīpam -vṛttipradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria