Declension table of ?vṛttimat

Deva

MasculineSingularDualPlural
Nominativevṛttimān vṛttimantau vṛttimantaḥ
Vocativevṛttiman vṛttimantau vṛttimantaḥ
Accusativevṛttimantam vṛttimantau vṛttimataḥ
Instrumentalvṛttimatā vṛttimadbhyām vṛttimadbhiḥ
Dativevṛttimate vṛttimadbhyām vṛttimadbhyaḥ
Ablativevṛttimataḥ vṛttimadbhyām vṛttimadbhyaḥ
Genitivevṛttimataḥ vṛttimatoḥ vṛttimatām
Locativevṛttimati vṛttimatoḥ vṛttimatsu

Compound vṛttimat -

Adverb -vṛttimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria