Declension table of ?vṛttikarṣita

Deva

NeuterSingularDualPlural
Nominativevṛttikarṣitam vṛttikarṣite vṛttikarṣitāni
Vocativevṛttikarṣita vṛttikarṣite vṛttikarṣitāni
Accusativevṛttikarṣitam vṛttikarṣite vṛttikarṣitāni
Instrumentalvṛttikarṣitena vṛttikarṣitābhyām vṛttikarṣitaiḥ
Dativevṛttikarṣitāya vṛttikarṣitābhyām vṛttikarṣitebhyaḥ
Ablativevṛttikarṣitāt vṛttikarṣitābhyām vṛttikarṣitebhyaḥ
Genitivevṛttikarṣitasya vṛttikarṣitayoḥ vṛttikarṣitānām
Locativevṛttikarṣite vṛttikarṣitayoḥ vṛttikarṣiteṣu

Compound vṛttikarṣita -

Adverb -vṛttikarṣitam -vṛttikarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria