Declension table of ?vṛttikarṣita

Deva

MasculineSingularDualPlural
Nominativevṛttikarṣitaḥ vṛttikarṣitau vṛttikarṣitāḥ
Vocativevṛttikarṣita vṛttikarṣitau vṛttikarṣitāḥ
Accusativevṛttikarṣitam vṛttikarṣitau vṛttikarṣitān
Instrumentalvṛttikarṣitena vṛttikarṣitābhyām vṛttikarṣitaiḥ vṛttikarṣitebhiḥ
Dativevṛttikarṣitāya vṛttikarṣitābhyām vṛttikarṣitebhyaḥ
Ablativevṛttikarṣitāt vṛttikarṣitābhyām vṛttikarṣitebhyaḥ
Genitivevṛttikarṣitasya vṛttikarṣitayoḥ vṛttikarṣitānām
Locativevṛttikarṣite vṛttikarṣitayoḥ vṛttikarṣiteṣu

Compound vṛttikarṣita -

Adverb -vṛttikarṣitam -vṛttikarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria