Declension table of ?vṛttikāra

Deva

MasculineSingularDualPlural
Nominativevṛttikāraḥ vṛttikārau vṛttikārāḥ
Vocativevṛttikāra vṛttikārau vṛttikārāḥ
Accusativevṛttikāram vṛttikārau vṛttikārān
Instrumentalvṛttikāreṇa vṛttikārābhyām vṛttikāraiḥ vṛttikārebhiḥ
Dativevṛttikārāya vṛttikārābhyām vṛttikārebhyaḥ
Ablativevṛttikārāt vṛttikārābhyām vṛttikārebhyaḥ
Genitivevṛttikārasya vṛttikārayoḥ vṛttikārāṇām
Locativevṛttikāre vṛttikārayoḥ vṛttikāreṣu

Compound vṛttikāra -

Adverb -vṛttikāram -vṛttikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria